Declension table of ?namramukha

Deva

NeuterSingularDualPlural
Nominativenamramukham namramukhe namramukhāṇi
Vocativenamramukha namramukhe namramukhāṇi
Accusativenamramukham namramukhe namramukhāṇi
Instrumentalnamramukheṇa namramukhābhyām namramukhaiḥ
Dativenamramukhāya namramukhābhyām namramukhebhyaḥ
Ablativenamramukhāt namramukhābhyām namramukhebhyaḥ
Genitivenamramukhasya namramukhayoḥ namramukhāṇām
Locativenamramukhe namramukhayoḥ namramukheṣu

Compound namramukha -

Adverb -namramukham -namramukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria