Declension table of ?namramukha

Deva

MasculineSingularDualPlural
Nominativenamramukhaḥ namramukhau namramukhāḥ
Vocativenamramukha namramukhau namramukhāḥ
Accusativenamramukham namramukhau namramukhān
Instrumentalnamramukheṇa namramukhābhyām namramukhaiḥ namramukhebhiḥ
Dativenamramukhāya namramukhābhyām namramukhebhyaḥ
Ablativenamramukhāt namramukhābhyām namramukhebhyaḥ
Genitivenamramukhasya namramukhayoḥ namramukhāṇām
Locativenamramukhe namramukhayoḥ namramukheṣu

Compound namramukha -

Adverb -namramukham -namramukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria