Declension table of ?namrāṅga

Deva

MasculineSingularDualPlural
Nominativenamrāṅgaḥ namrāṅgau namrāṅgāḥ
Vocativenamrāṅga namrāṅgau namrāṅgāḥ
Accusativenamrāṅgam namrāṅgau namrāṅgān
Instrumentalnamrāṅgeṇa namrāṅgābhyām namrāṅgaiḥ namrāṅgebhiḥ
Dativenamrāṅgāya namrāṅgābhyām namrāṅgebhyaḥ
Ablativenamrāṅgāt namrāṅgābhyām namrāṅgebhyaḥ
Genitivenamrāṅgasya namrāṅgayoḥ namrāṅgāṇām
Locativenamrāṅge namrāṅgayoḥ namrāṅgeṣu

Compound namrāṅga -

Adverb -namrāṅgam -namrāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria