Declension table of ?namovṛktivatā

Deva

FeminineSingularDualPlural
Nominativenamovṛktivatā namovṛktivate namovṛktivatāḥ
Vocativenamovṛktivate namovṛktivate namovṛktivatāḥ
Accusativenamovṛktivatām namovṛktivate namovṛktivatāḥ
Instrumentalnamovṛktivatayā namovṛktivatābhyām namovṛktivatābhiḥ
Dativenamovṛktivatāyai namovṛktivatābhyām namovṛktivatābhyaḥ
Ablativenamovṛktivatāyāḥ namovṛktivatābhyām namovṛktivatābhyaḥ
Genitivenamovṛktivatāyāḥ namovṛktivatayoḥ namovṛktivatānām
Locativenamovṛktivatāyām namovṛktivatayoḥ namovṛktivatāsu

Adverb -namovṛktivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria