Declension table of ?namovṛdha

Deva

NeuterSingularDualPlural
Nominativenamovṛdham namovṛdhe namovṛdhāni
Vocativenamovṛdha namovṛdhe namovṛdhāni
Accusativenamovṛdham namovṛdhe namovṛdhāni
Instrumentalnamovṛdhena namovṛdhābhyām namovṛdhaiḥ
Dativenamovṛdhāya namovṛdhābhyām namovṛdhebhyaḥ
Ablativenamovṛdhāt namovṛdhābhyām namovṛdhebhyaḥ
Genitivenamovṛdhasya namovṛdhayoḥ namovṛdhānām
Locativenamovṛdhe namovṛdhayoḥ namovṛdheṣu

Compound namovṛdha -

Adverb -namovṛdham -namovṛdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria