Declension table of ?namovṛdha

Deva

MasculineSingularDualPlural
Nominativenamovṛdhaḥ namovṛdhau namovṛdhāḥ
Vocativenamovṛdha namovṛdhau namovṛdhāḥ
Accusativenamovṛdham namovṛdhau namovṛdhān
Instrumentalnamovṛdhena namovṛdhābhyām namovṛdhaiḥ namovṛdhebhiḥ
Dativenamovṛdhāya namovṛdhābhyām namovṛdhebhyaḥ
Ablativenamovṛdhāt namovṛdhābhyām namovṛdhebhyaḥ
Genitivenamovṛdhasya namovṛdhayoḥ namovṛdhānām
Locativenamovṛdhe namovṛdhayoḥ namovṛdheṣu

Compound namovṛdha -

Adverb -namovṛdham -namovṛdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria