Declension table of namita

Deva

NeuterSingularDualPlural
Nominativenamitam namite namitāni
Vocativenamita namite namitāni
Accusativenamitam namite namitāni
Instrumentalnamitena namitābhyām namitaiḥ
Dativenamitāya namitābhyām namitebhyaḥ
Ablativenamitāt namitābhyām namitebhyaḥ
Genitivenamitasya namitayoḥ namitānām
Locativenamite namitayoḥ namiteṣu

Compound namita -

Adverb -namitam -namitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria