Declension table of ?namata

Deva

MasculineSingularDualPlural
Nominativenamataḥ namatau namatāḥ
Vocativenamata namatau namatāḥ
Accusativenamatam namatau namatān
Instrumentalnamatena namatābhyām namataiḥ namatebhiḥ
Dativenamatāya namatābhyām namatebhyaḥ
Ablativenamatāt namatābhyām namatebhyaḥ
Genitivenamatasya namatayoḥ namatānām
Locativenamate namatayoḥ namateṣu

Compound namata -

Adverb -namatam -namatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria