Declension table of ?namasyita

Deva

MasculineSingularDualPlural
Nominativenamasyitaḥ namasyitau namasyitāḥ
Vocativenamasyita namasyitau namasyitāḥ
Accusativenamasyitam namasyitau namasyitān
Instrumentalnamasyitena namasyitābhyām namasyitaiḥ namasyitebhiḥ
Dativenamasyitāya namasyitābhyām namasyitebhyaḥ
Ablativenamasyitāt namasyitābhyām namasyitebhyaḥ
Genitivenamasyitasya namasyitayoḥ namasyitānām
Locativenamasyite namasyitayoḥ namasyiteṣu

Compound namasyita -

Adverb -namasyitam -namasyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria