Declension table of ?namasvatā

Deva

FeminineSingularDualPlural
Nominativenamasvatā namasvate namasvatāḥ
Vocativenamasvate namasvate namasvatāḥ
Accusativenamasvatām namasvate namasvatāḥ
Instrumentalnamasvatayā namasvatābhyām namasvatābhiḥ
Dativenamasvatāyai namasvatābhyām namasvatābhyaḥ
Ablativenamasvatāyāḥ namasvatābhyām namasvatābhyaḥ
Genitivenamasvatāyāḥ namasvatayoḥ namasvatānām
Locativenamasvatāyām namasvatayoḥ namasvatāsu

Adverb -namasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria