Declension table of ?namasvat

Deva

MasculineSingularDualPlural
Nominativenamasvān namasvantau namasvantaḥ
Vocativenamasvan namasvantau namasvantaḥ
Accusativenamasvantam namasvantau namasvataḥ
Instrumentalnamasvatā namasvadbhyām namasvadbhiḥ
Dativenamasvate namasvadbhyām namasvadbhyaḥ
Ablativenamasvataḥ namasvadbhyām namasvadbhyaḥ
Genitivenamasvataḥ namasvatoḥ namasvatām
Locativenamasvati namasvatoḥ namasvatsu

Compound namasvat -

Adverb -namasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria