Declension table of ?namaskāravat

Deva

MasculineSingularDualPlural
Nominativenamaskāravān namaskāravantau namaskāravantaḥ
Vocativenamaskāravan namaskāravantau namaskāravantaḥ
Accusativenamaskāravantam namaskāravantau namaskāravataḥ
Instrumentalnamaskāravatā namaskāravadbhyām namaskāravadbhiḥ
Dativenamaskāravate namaskāravadbhyām namaskāravadbhyaḥ
Ablativenamaskāravataḥ namaskāravadbhyām namaskāravadbhyaḥ
Genitivenamaskāravataḥ namaskāravatoḥ namaskāravatām
Locativenamaskāravati namaskāravatoḥ namaskāravatsu

Compound namaskāravat -

Adverb -namaskāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria