Declension table of ?namasita

Deva

NeuterSingularDualPlural
Nominativenamasitam namasite namasitāni
Vocativenamasita namasite namasitāni
Accusativenamasitam namasite namasitāni
Instrumentalnamasitena namasitābhyām namasitaiḥ
Dativenamasitāya namasitābhyām namasitebhyaḥ
Ablativenamasitāt namasitābhyām namasitebhyaḥ
Genitivenamasitasya namasitayoḥ namasitānām
Locativenamasite namasitayoḥ namasiteṣu

Compound namasita -

Adverb -namasitam -namasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria