Declension table of ?namanīyapāda

Deva

MasculineSingularDualPlural
Nominativenamanīyapādaḥ namanīyapādau namanīyapādāḥ
Vocativenamanīyapāda namanīyapādau namanīyapādāḥ
Accusativenamanīyapādam namanīyapādau namanīyapādān
Instrumentalnamanīyapādena namanīyapādābhyām namanīyapādaiḥ namanīyapādebhiḥ
Dativenamanīyapādāya namanīyapādābhyām namanīyapādebhyaḥ
Ablativenamanīyapādāt namanīyapādābhyām namanīyapādebhyaḥ
Genitivenamanīyapādasya namanīyapādayoḥ namanīyapādānām
Locativenamanīyapāde namanīyapādayoḥ namanīyapādeṣu

Compound namanīyapāda -

Adverb -namanīyapādam -namanīyapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria