Declension table of ?namṛta

Deva

MasculineSingularDualPlural
Nominativenamṛtaḥ namṛtau namṛtāḥ
Vocativenamṛta namṛtau namṛtāḥ
Accusativenamṛtam namṛtau namṛtān
Instrumentalnamṛtena namṛtābhyām namṛtaiḥ namṛtebhiḥ
Dativenamṛtāya namṛtābhyām namṛtebhyaḥ
Ablativenamṛtāt namṛtābhyām namṛtebhyaḥ
Genitivenamṛtasya namṛtayoḥ namṛtānām
Locativenamṛte namṛtayoḥ namṛteṣu

Compound namṛta -

Adverb -namṛtam -namṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria