Declension table of ?nalita

Deva

MasculineSingularDualPlural
Nominativenalitaḥ nalitau nalitāḥ
Vocativenalita nalitau nalitāḥ
Accusativenalitam nalitau nalitān
Instrumentalnalitena nalitābhyām nalitaiḥ nalitebhiḥ
Dativenalitāya nalitābhyām nalitebhyaḥ
Ablativenalitāt nalitābhyām nalitebhyaḥ
Genitivenalitasya nalitayoḥ nalitānām
Locativenalite nalitayoḥ naliteṣu

Compound nalita -

Adverb -nalitam -nalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria