Declension table of ?naliptāṅga

Deva

NeuterSingularDualPlural
Nominativenaliptāṅgam naliptāṅge naliptāṅgāni
Vocativenaliptāṅga naliptāṅge naliptāṅgāni
Accusativenaliptāṅgam naliptāṅge naliptāṅgāni
Instrumentalnaliptāṅgena naliptāṅgābhyām naliptāṅgaiḥ
Dativenaliptāṅgāya naliptāṅgābhyām naliptāṅgebhyaḥ
Ablativenaliptāṅgāt naliptāṅgābhyām naliptāṅgebhyaḥ
Genitivenaliptāṅgasya naliptāṅgayoḥ naliptāṅgānām
Locativenaliptāṅge naliptāṅgayoḥ naliptāṅgeṣu

Compound naliptāṅga -

Adverb -naliptāṅgam -naliptāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria