Declension table of ?nalināsana

Deva

MasculineSingularDualPlural
Nominativenalināsanaḥ nalināsanau nalināsanāḥ
Vocativenalināsana nalināsanau nalināsanāḥ
Accusativenalināsanam nalināsanau nalināsanān
Instrumentalnalināsanena nalināsanābhyām nalināsanaiḥ nalināsanebhiḥ
Dativenalināsanāya nalināsanābhyām nalināsanebhyaḥ
Ablativenalināsanāt nalināsanābhyām nalināsanebhyaḥ
Genitivenalināsanasya nalināsanayoḥ nalināsanānām
Locativenalināsane nalināsanayoḥ nalināsaneṣu

Compound nalināsana -

Adverb -nalināsanam -nalināsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria