Declension table of ?nalīya

Deva

MasculineSingularDualPlural
Nominativenalīyaḥ nalīyau nalīyāḥ
Vocativenalīya nalīyau nalīyāḥ
Accusativenalīyam nalīyau nalīyān
Instrumentalnalīyena nalīyābhyām nalīyaiḥ nalīyebhiḥ
Dativenalīyāya nalīyābhyām nalīyebhyaḥ
Ablativenalīyāt nalīyābhyām nalīyebhyaḥ
Genitivenalīyasya nalīyayoḥ nalīyānām
Locativenalīye nalīyayoḥ nalīyeṣu

Compound nalīya -

Adverb -nalīyam -nalīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria