Declension table of nalayādavarāghavapāṇḍavīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nalayādavarāghavapāṇḍavīyam | nalayādavarāghavapāṇḍavīye | nalayādavarāghavapāṇḍavīyāni |
Vocative | nalayādavarāghavapāṇḍavīya | nalayādavarāghavapāṇḍavīye | nalayādavarāghavapāṇḍavīyāni |
Accusative | nalayādavarāghavapāṇḍavīyam | nalayādavarāghavapāṇḍavīye | nalayādavarāghavapāṇḍavīyāni |
Instrumental | nalayādavarāghavapāṇḍavīyena | nalayādavarāghavapāṇḍavīyābhyām | nalayādavarāghavapāṇḍavīyaiḥ |
Dative | nalayādavarāghavapāṇḍavīyāya | nalayādavarāghavapāṇḍavīyābhyām | nalayādavarāghavapāṇḍavīyebhyaḥ |
Ablative | nalayādavarāghavapāṇḍavīyāt | nalayādavarāghavapāṇḍavīyābhyām | nalayādavarāghavapāṇḍavīyebhyaḥ |
Genitive | nalayādavarāghavapāṇḍavīyasya | nalayādavarāghavapāṇḍavīyayoḥ | nalayādavarāghavapāṇḍavīyānām |
Locative | nalayādavarāghavapāṇḍavīye | nalayādavarāghavapāṇḍavīyayoḥ | nalayādavarāghavapāṇḍavīyeṣu |