Declension table of ?nalavarṇana

Deva

NeuterSingularDualPlural
Nominativenalavarṇanam nalavarṇane nalavarṇanāni
Vocativenalavarṇana nalavarṇane nalavarṇanāni
Accusativenalavarṇanam nalavarṇane nalavarṇanāni
Instrumentalnalavarṇanena nalavarṇanābhyām nalavarṇanaiḥ
Dativenalavarṇanāya nalavarṇanābhyām nalavarṇanebhyaḥ
Ablativenalavarṇanāt nalavarṇanābhyām nalavarṇanebhyaḥ
Genitivenalavarṇanasya nalavarṇanayoḥ nalavarṇanānām
Locativenalavarṇane nalavarṇanayoḥ nalavarṇaneṣu

Compound nalavarṇana -

Adverb -nalavarṇanam -nalavarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria