Declension table of ?nalānanda

Deva

MasculineSingularDualPlural
Nominativenalānandaḥ nalānandau nalānandāḥ
Vocativenalānanda nalānandau nalānandāḥ
Accusativenalānandam nalānandau nalānandān
Instrumentalnalānandena nalānandābhyām nalānandaiḥ nalānandebhiḥ
Dativenalānandāya nalānandābhyām nalānandebhyaḥ
Ablativenalānandāt nalānandābhyām nalānandebhyaḥ
Genitivenalānandasya nalānandayoḥ nalānandānām
Locativenalānande nalānandayoḥ nalānandeṣu

Compound nalānanda -

Adverb -nalānandam -nalānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria