Declension table of ?nakulāndhya

Deva

NeuterSingularDualPlural
Nominativenakulāndhyam nakulāndhye nakulāndhyāni
Vocativenakulāndhya nakulāndhye nakulāndhyāni
Accusativenakulāndhyam nakulāndhye nakulāndhyāni
Instrumentalnakulāndhyena nakulāndhyābhyām nakulāndhyaiḥ
Dativenakulāndhyāya nakulāndhyābhyām nakulāndhyebhyaḥ
Ablativenakulāndhyāt nakulāndhyābhyām nakulāndhyebhyaḥ
Genitivenakulāndhyasya nakulāndhyayoḥ nakulāndhyānām
Locativenakulāndhye nakulāndhyayoḥ nakulāndhyeṣu

Compound nakulāndhya -

Adverb -nakulāndhyam -nakulāndhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria