Declension table of ?nakulāndhatā

Deva

FeminineSingularDualPlural
Nominativenakulāndhatā nakulāndhate nakulāndhatāḥ
Vocativenakulāndhate nakulāndhate nakulāndhatāḥ
Accusativenakulāndhatām nakulāndhate nakulāndhatāḥ
Instrumentalnakulāndhatayā nakulāndhatābhyām nakulāndhatābhiḥ
Dativenakulāndhatāyai nakulāndhatābhyām nakulāndhatābhyaḥ
Ablativenakulāndhatāyāḥ nakulāndhatābhyām nakulāndhatābhyaḥ
Genitivenakulāndhatāyāḥ nakulāndhatayoḥ nakulāndhatānām
Locativenakulāndhatāyām nakulāndhatayoḥ nakulāndhatāsu

Adverb -nakulāndhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria