Declension table of ?naktavatā

Deva

FeminineSingularDualPlural
Nominativenaktavatā naktavate naktavatāḥ
Vocativenaktavate naktavate naktavatāḥ
Accusativenaktavatām naktavate naktavatāḥ
Instrumentalnaktavatayā naktavatābhyām naktavatābhiḥ
Dativenaktavatāyai naktavatābhyām naktavatābhyaḥ
Ablativenaktavatāyāḥ naktavatābhyām naktavatābhyaḥ
Genitivenaktavatāyāḥ naktavatayoḥ naktavatānām
Locativenaktavatāyām naktavatayoḥ naktavatāsu

Adverb -naktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria