Declension table of ?naktamprabhava

Deva

MasculineSingularDualPlural
Nominativenaktamprabhavaḥ naktamprabhavau naktamprabhavāḥ
Vocativenaktamprabhava naktamprabhavau naktamprabhavāḥ
Accusativenaktamprabhavam naktamprabhavau naktamprabhavān
Instrumentalnaktamprabhaveṇa naktamprabhavābhyām naktamprabhavaiḥ naktamprabhavebhiḥ
Dativenaktamprabhavāya naktamprabhavābhyām naktamprabhavebhyaḥ
Ablativenaktamprabhavāt naktamprabhavābhyām naktamprabhavebhyaḥ
Genitivenaktamprabhavasya naktamprabhavayoḥ naktamprabhavāṇām
Locativenaktamprabhave naktamprabhavayoḥ naktamprabhaveṣu

Compound naktamprabhava -

Adverb -naktamprabhavam -naktamprabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria