Declension table of ?naktamāla

Deva

MasculineSingularDualPlural
Nominativenaktamālaḥ naktamālau naktamālāḥ
Vocativenaktamāla naktamālau naktamālāḥ
Accusativenaktamālam naktamālau naktamālān
Instrumentalnaktamālena naktamālābhyām naktamālaiḥ naktamālebhiḥ
Dativenaktamālāya naktamālābhyām naktamālebhyaḥ
Ablativenaktamālāt naktamālābhyām naktamālebhyaḥ
Genitivenaktamālasya naktamālayoḥ naktamālānām
Locativenaktamāle naktamālayoḥ naktamāleṣu

Compound naktamāla -

Adverb -naktamālam -naktamālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria