Declension table of ?naktakālanirṇaya

Deva

MasculineSingularDualPlural
Nominativenaktakālanirṇayaḥ naktakālanirṇayau naktakālanirṇayāḥ
Vocativenaktakālanirṇaya naktakālanirṇayau naktakālanirṇayāḥ
Accusativenaktakālanirṇayam naktakālanirṇayau naktakālanirṇayān
Instrumentalnaktakālanirṇayena naktakālanirṇayābhyām naktakālanirṇayaiḥ naktakālanirṇayebhiḥ
Dativenaktakālanirṇayāya naktakālanirṇayābhyām naktakālanirṇayebhyaḥ
Ablativenaktakālanirṇayāt naktakālanirṇayābhyām naktakālanirṇayebhyaḥ
Genitivenaktakālanirṇayasya naktakālanirṇayayoḥ naktakālanirṇayānām
Locativenaktakālanirṇaye naktakālanirṇayayoḥ naktakālanirṇayeṣu

Compound naktakālanirṇaya -

Adverb -naktakālanirṇayam -naktakālanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria