Declension table of ?naktabhojana

Deva

NeuterSingularDualPlural
Nominativenaktabhojanam naktabhojane naktabhojanāni
Vocativenaktabhojana naktabhojane naktabhojanāni
Accusativenaktabhojanam naktabhojane naktabhojanāni
Instrumentalnaktabhojanena naktabhojanābhyām naktabhojanaiḥ
Dativenaktabhojanāya naktabhojanābhyām naktabhojanebhyaḥ
Ablativenaktabhojanāt naktabhojanābhyām naktabhojanebhyaḥ
Genitivenaktabhojanasya naktabhojanayoḥ naktabhojanānām
Locativenaktabhojane naktabhojanayoḥ naktabhojaneṣu

Compound naktabhojana -

Adverb -naktabhojanam -naktabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria