Declension table of ?naktāndhya

Deva

NeuterSingularDualPlural
Nominativenaktāndhyam naktāndhye naktāndhyāni
Vocativenaktāndhya naktāndhye naktāndhyāni
Accusativenaktāndhyam naktāndhye naktāndhyāni
Instrumentalnaktāndhyena naktāndhyābhyām naktāndhyaiḥ
Dativenaktāndhyāya naktāndhyābhyām naktāndhyebhyaḥ
Ablativenaktāndhyāt naktāndhyābhyām naktāndhyebhyaḥ
Genitivenaktāndhyasya naktāndhyayoḥ naktāndhyānām
Locativenaktāndhye naktāndhyayoḥ naktāndhyeṣu

Compound naktāndhya -

Adverb -naktāndhyam -naktāndhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria