Declension table of ?naktāndha

Deva

MasculineSingularDualPlural
Nominativenaktāndhaḥ naktāndhau naktāndhāḥ
Vocativenaktāndha naktāndhau naktāndhāḥ
Accusativenaktāndham naktāndhau naktāndhān
Instrumentalnaktāndhena naktāndhābhyām naktāndhaiḥ naktāndhebhiḥ
Dativenaktāndhāya naktāndhābhyām naktāndhebhyaḥ
Ablativenaktāndhāt naktāndhābhyām naktāndhebhyaḥ
Genitivenaktāndhasya naktāndhayoḥ naktāndhānām
Locativenaktāndhe naktāndhayoḥ naktāndheṣu

Compound naktāndha -

Adverb -naktāndham -naktāndhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria