Declension table of ?naktañjāta

Deva

MasculineSingularDualPlural
Nominativenaktañjātaḥ naktañjātau naktañjātāḥ
Vocativenaktañjāta naktañjātau naktañjātāḥ
Accusativenaktañjātam naktañjātau naktañjātān
Instrumentalnaktañjātena naktañjātābhyām naktañjātaiḥ naktañjātebhiḥ
Dativenaktañjātāya naktañjātābhyām naktañjātebhyaḥ
Ablativenaktañjātāt naktañjātābhyām naktañjātebhyaḥ
Genitivenaktañjātasya naktañjātayoḥ naktañjātānām
Locativenaktañjāte naktañjātayoḥ naktañjāteṣu

Compound naktañjāta -

Adverb -naktañjātam -naktañjātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria