Declension table of ?naktañcarī

Deva

FeminineSingularDualPlural
Nominativenaktañcarī naktañcaryau naktañcaryaḥ
Vocativenaktañcari naktañcaryau naktañcaryaḥ
Accusativenaktañcarīm naktañcaryau naktañcarīḥ
Instrumentalnaktañcaryā naktañcarībhyām naktañcarībhiḥ
Dativenaktañcaryai naktañcarībhyām naktañcarībhyaḥ
Ablativenaktañcaryāḥ naktañcarībhyām naktañcarībhyaḥ
Genitivenaktañcaryāḥ naktañcaryoḥ naktañcarīṇām
Locativenaktañcaryām naktañcaryoḥ naktañcarīṣu

Compound naktañcari - naktañcarī -

Adverb -naktañcari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria