Declension table of ?naktañcareśvara

Deva

MasculineSingularDualPlural
Nominativenaktañcareśvaraḥ naktañcareśvarau naktañcareśvarāḥ
Vocativenaktañcareśvara naktañcareśvarau naktañcareśvarāḥ
Accusativenaktañcareśvaram naktañcareśvarau naktañcareśvarān
Instrumentalnaktañcareśvareṇa naktañcareśvarābhyām naktañcareśvaraiḥ naktañcareśvarebhiḥ
Dativenaktañcareśvarāya naktañcareśvarābhyām naktañcareśvarebhyaḥ
Ablativenaktañcareśvarāt naktañcareśvarābhyām naktañcareśvarebhyaḥ
Genitivenaktañcareśvarasya naktañcareśvarayoḥ naktañcareśvarāṇām
Locativenaktañcareśvare naktañcareśvarayoḥ naktañcareśvareṣu

Compound naktañcareśvara -

Adverb -naktañcareśvaram -naktañcareśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria