Declension table of nakta

Deva

NeuterSingularDualPlural
Nominativenaktam nakte naktāni
Vocativenakta nakte naktāni
Accusativenaktam nakte naktāni
Instrumentalnaktena naktābhyām naktaiḥ
Dativenaktāya naktābhyām naktebhyaḥ
Ablativenaktāt naktābhyām naktebhyaḥ
Genitivenaktasya naktayoḥ naktānām
Locativenakte naktayoḥ nakteṣu

Compound nakta -

Adverb -naktam -naktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria