Declension table of ?nakhaviṣa

Deva

NeuterSingularDualPlural
Nominativenakhaviṣam nakhaviṣe nakhaviṣāṇi
Vocativenakhaviṣa nakhaviṣe nakhaviṣāṇi
Accusativenakhaviṣam nakhaviṣe nakhaviṣāṇi
Instrumentalnakhaviṣeṇa nakhaviṣābhyām nakhaviṣaiḥ
Dativenakhaviṣāya nakhaviṣābhyām nakhaviṣebhyaḥ
Ablativenakhaviṣāt nakhaviṣābhyām nakhaviṣebhyaḥ
Genitivenakhaviṣasya nakhaviṣayoḥ nakhaviṣāṇām
Locativenakhaviṣe nakhaviṣayoḥ nakhaviṣeṣu

Compound nakhaviṣa -

Adverb -nakhaviṣam -nakhaviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria