Declension table of ?nakhaviṣa

Deva

MasculineSingularDualPlural
Nominativenakhaviṣaḥ nakhaviṣau nakhaviṣāḥ
Vocativenakhaviṣa nakhaviṣau nakhaviṣāḥ
Accusativenakhaviṣam nakhaviṣau nakhaviṣān
Instrumentalnakhaviṣeṇa nakhaviṣābhyām nakhaviṣaiḥ nakhaviṣebhiḥ
Dativenakhaviṣāya nakhaviṣābhyām nakhaviṣebhyaḥ
Ablativenakhaviṣāt nakhaviṣābhyām nakhaviṣebhyaḥ
Genitivenakhaviṣasya nakhaviṣayoḥ nakhaviṣāṇām
Locativenakhaviṣe nakhaviṣayoḥ nakhaviṣeṣu

Compound nakhaviṣa -

Adverb -nakhaviṣam -nakhaviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria