Declension table of ?nakhavādya

Deva

NeuterSingularDualPlural
Nominativenakhavādyam nakhavādye nakhavādyāni
Vocativenakhavādya nakhavādye nakhavādyāni
Accusativenakhavādyam nakhavādye nakhavādyāni
Instrumentalnakhavādyena nakhavādyābhyām nakhavādyaiḥ
Dativenakhavādyāya nakhavādyābhyām nakhavādyebhyaḥ
Ablativenakhavādyāt nakhavādyābhyām nakhavādyebhyaḥ
Genitivenakhavādyasya nakhavādyayoḥ nakhavādyānām
Locativenakhavādye nakhavādyayoḥ nakhavādyeṣu

Compound nakhavādya -

Adverb -nakhavādyam -nakhavādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria