Declension table of ?nakhavādana

Deva

NeuterSingularDualPlural
Nominativenakhavādanam nakhavādane nakhavādanāni
Vocativenakhavādana nakhavādane nakhavādanāni
Accusativenakhavādanam nakhavādane nakhavādanāni
Instrumentalnakhavādanena nakhavādanābhyām nakhavādanaiḥ
Dativenakhavādanāya nakhavādanābhyām nakhavādanebhyaḥ
Ablativenakhavādanāt nakhavādanābhyām nakhavādanebhyaḥ
Genitivenakhavādanasya nakhavādanayoḥ nakhavādanānām
Locativenakhavādane nakhavādanayoḥ nakhavādaneṣu

Compound nakhavādana -

Adverb -nakhavādanam -nakhavādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria