Declension table of ?nakharāyudha

Deva

MasculineSingularDualPlural
Nominativenakharāyudhaḥ nakharāyudhau nakharāyudhāḥ
Vocativenakharāyudha nakharāyudhau nakharāyudhāḥ
Accusativenakharāyudham nakharāyudhau nakharāyudhān
Instrumentalnakharāyudhena nakharāyudhābhyām nakharāyudhaiḥ nakharāyudhebhiḥ
Dativenakharāyudhāya nakharāyudhābhyām nakharāyudhebhyaḥ
Ablativenakharāyudhāt nakharāyudhābhyām nakharāyudhebhyaḥ
Genitivenakharāyudhasya nakharāyudhayoḥ nakharāyudhānām
Locativenakharāyudhe nakharāyudhayoḥ nakharāyudheṣu

Compound nakharāyudha -

Adverb -nakharāyudham -nakharāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria