Declension table of ?nakhapuñjaphalā

Deva

FeminineSingularDualPlural
Nominativenakhapuñjaphalā nakhapuñjaphale nakhapuñjaphalāḥ
Vocativenakhapuñjaphale nakhapuñjaphale nakhapuñjaphalāḥ
Accusativenakhapuñjaphalām nakhapuñjaphale nakhapuñjaphalāḥ
Instrumentalnakhapuñjaphalayā nakhapuñjaphalābhyām nakhapuñjaphalābhiḥ
Dativenakhapuñjaphalāyai nakhapuñjaphalābhyām nakhapuñjaphalābhyaḥ
Ablativenakhapuñjaphalāyāḥ nakhapuñjaphalābhyām nakhapuñjaphalābhyaḥ
Genitivenakhapuñjaphalāyāḥ nakhapuñjaphalayoḥ nakhapuñjaphalānām
Locativenakhapuñjaphalāyām nakhapuñjaphalayoḥ nakhapuñjaphalāsu

Adverb -nakhapuñjaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria