Declension table of ?nakhāyudhatva

Deva

NeuterSingularDualPlural
Nominativenakhāyudhatvam nakhāyudhatve nakhāyudhatvāni
Vocativenakhāyudhatva nakhāyudhatve nakhāyudhatvāni
Accusativenakhāyudhatvam nakhāyudhatve nakhāyudhatvāni
Instrumentalnakhāyudhatvena nakhāyudhatvābhyām nakhāyudhatvaiḥ
Dativenakhāyudhatvāya nakhāyudhatvābhyām nakhāyudhatvebhyaḥ
Ablativenakhāyudhatvāt nakhāyudhatvābhyām nakhāyudhatvebhyaḥ
Genitivenakhāyudhatvasya nakhāyudhatvayoḥ nakhāyudhatvānām
Locativenakhāyudhatve nakhāyudhatvayoḥ nakhāyudhatveṣu

Compound nakhāyudhatva -

Adverb -nakhāyudhatvam -nakhāyudhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria