Declension table of ?nakhāyudha

Deva

NeuterSingularDualPlural
Nominativenakhāyudham nakhāyudhe nakhāyudhāni
Vocativenakhāyudha nakhāyudhe nakhāyudhāni
Accusativenakhāyudham nakhāyudhe nakhāyudhāni
Instrumentalnakhāyudhena nakhāyudhābhyām nakhāyudhaiḥ
Dativenakhāyudhāya nakhāyudhābhyām nakhāyudhebhyaḥ
Ablativenakhāyudhāt nakhāyudhābhyām nakhāyudhebhyaḥ
Genitivenakhāyudhasya nakhāyudhayoḥ nakhāyudhānām
Locativenakhāyudhe nakhāyudhayoḥ nakhāyudheṣu

Compound nakhāyudha -

Adverb -nakhāyudham -nakhāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria