Declension table of ?nakhāṅka

Deva

MasculineSingularDualPlural
Nominativenakhāṅkaḥ nakhāṅkau nakhāṅkāḥ
Vocativenakhāṅka nakhāṅkau nakhāṅkāḥ
Accusativenakhāṅkam nakhāṅkau nakhāṅkān
Instrumentalnakhāṅkena nakhāṅkābhyām nakhāṅkaiḥ nakhāṅkebhiḥ
Dativenakhāṅkāya nakhāṅkābhyām nakhāṅkebhyaḥ
Ablativenakhāṅkāt nakhāṅkābhyām nakhāṅkebhyaḥ
Genitivenakhāṅkasya nakhāṅkayoḥ nakhāṅkānām
Locativenakhāṅke nakhāṅkayoḥ nakhāṅkeṣu

Compound nakhāṅka -

Adverb -nakhāṅkam -nakhāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria