Declension table of ?nakhācchoṭanikā

Deva

FeminineSingularDualPlural
Nominativenakhācchoṭanikā nakhācchoṭanike nakhācchoṭanikāḥ
Vocativenakhācchoṭanike nakhācchoṭanike nakhācchoṭanikāḥ
Accusativenakhācchoṭanikām nakhācchoṭanike nakhācchoṭanikāḥ
Instrumentalnakhācchoṭanikayā nakhācchoṭanikābhyām nakhācchoṭanikābhiḥ
Dativenakhācchoṭanikāyai nakhācchoṭanikābhyām nakhācchoṭanikābhyaḥ
Ablativenakhācchoṭanikāyāḥ nakhācchoṭanikābhyām nakhācchoṭanikābhyaḥ
Genitivenakhācchoṭanikāyāḥ nakhācchoṭanikayoḥ nakhācchoṭanikānām
Locativenakhācchoṭanikāyām nakhācchoṭanikayoḥ nakhācchoṭanikāsu

Adverb -nakhācchoṭanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria