Declension table of ?nakhāṃśu

Deva

MasculineSingularDualPlural
Nominativenakhāṃśuḥ nakhāṃśū nakhāṃśavaḥ
Vocativenakhāṃśo nakhāṃśū nakhāṃśavaḥ
Accusativenakhāṃśum nakhāṃśū nakhāṃśūn
Instrumentalnakhāṃśunā nakhāṃśubhyām nakhāṃśubhiḥ
Dativenakhāṃśave nakhāṃśubhyām nakhāṃśubhyaḥ
Ablativenakhāṃśoḥ nakhāṃśubhyām nakhāṃśubhyaḥ
Genitivenakhāṃśoḥ nakhāṃśvoḥ nakhāṃśūnām
Locativenakhāṃśau nakhāṃśvoḥ nakhāṃśuṣu

Compound nakhāṃśu -

Adverb -nakhāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria