Declension table of ?nakṣatreṣṭiprayoga

Deva

MasculineSingularDualPlural
Nominativenakṣatreṣṭiprayogaḥ nakṣatreṣṭiprayogau nakṣatreṣṭiprayogāḥ
Vocativenakṣatreṣṭiprayoga nakṣatreṣṭiprayogau nakṣatreṣṭiprayogāḥ
Accusativenakṣatreṣṭiprayogam nakṣatreṣṭiprayogau nakṣatreṣṭiprayogān
Instrumentalnakṣatreṣṭiprayogeṇa nakṣatreṣṭiprayogābhyām nakṣatreṣṭiprayogaiḥ nakṣatreṣṭiprayogebhiḥ
Dativenakṣatreṣṭiprayogāya nakṣatreṣṭiprayogābhyām nakṣatreṣṭiprayogebhyaḥ
Ablativenakṣatreṣṭiprayogāt nakṣatreṣṭiprayogābhyām nakṣatreṣṭiprayogebhyaḥ
Genitivenakṣatreṣṭiprayogasya nakṣatreṣṭiprayogayoḥ nakṣatreṣṭiprayogāṇām
Locativenakṣatreṣṭiprayoge nakṣatreṣṭiprayogayoḥ nakṣatreṣṭiprayogeṣu

Compound nakṣatreṣṭiprayoga -

Adverb -nakṣatreṣṭiprayogam -nakṣatreṣṭiprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria