Declension table of ?nakṣatreṣṭipaddhati

Deva

FeminineSingularDualPlural
Nominativenakṣatreṣṭipaddhatiḥ nakṣatreṣṭipaddhatī nakṣatreṣṭipaddhatayaḥ
Vocativenakṣatreṣṭipaddhate nakṣatreṣṭipaddhatī nakṣatreṣṭipaddhatayaḥ
Accusativenakṣatreṣṭipaddhatim nakṣatreṣṭipaddhatī nakṣatreṣṭipaddhatīḥ
Instrumentalnakṣatreṣṭipaddhatyā nakṣatreṣṭipaddhatibhyām nakṣatreṣṭipaddhatibhiḥ
Dativenakṣatreṣṭipaddhatyai nakṣatreṣṭipaddhataye nakṣatreṣṭipaddhatibhyām nakṣatreṣṭipaddhatibhyaḥ
Ablativenakṣatreṣṭipaddhatyāḥ nakṣatreṣṭipaddhateḥ nakṣatreṣṭipaddhatibhyām nakṣatreṣṭipaddhatibhyaḥ
Genitivenakṣatreṣṭipaddhatyāḥ nakṣatreṣṭipaddhateḥ nakṣatreṣṭipaddhatyoḥ nakṣatreṣṭipaddhatīnām
Locativenakṣatreṣṭipaddhatyām nakṣatreṣṭipaddhatau nakṣatreṣṭipaddhatyoḥ nakṣatreṣṭipaddhatiṣu

Compound nakṣatreṣṭipaddhati -

Adverb -nakṣatreṣṭipaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria