Declension table of ?nakṣatraśuddhiprakaraṇa

Deva

NeuterSingularDualPlural
Nominativenakṣatraśuddhiprakaraṇam nakṣatraśuddhiprakaraṇe nakṣatraśuddhiprakaraṇāni
Vocativenakṣatraśuddhiprakaraṇa nakṣatraśuddhiprakaraṇe nakṣatraśuddhiprakaraṇāni
Accusativenakṣatraśuddhiprakaraṇam nakṣatraśuddhiprakaraṇe nakṣatraśuddhiprakaraṇāni
Instrumentalnakṣatraśuddhiprakaraṇena nakṣatraśuddhiprakaraṇābhyām nakṣatraśuddhiprakaraṇaiḥ
Dativenakṣatraśuddhiprakaraṇāya nakṣatraśuddhiprakaraṇābhyām nakṣatraśuddhiprakaraṇebhyaḥ
Ablativenakṣatraśuddhiprakaraṇāt nakṣatraśuddhiprakaraṇābhyām nakṣatraśuddhiprakaraṇebhyaḥ
Genitivenakṣatraśuddhiprakaraṇasya nakṣatraśuddhiprakaraṇayoḥ nakṣatraśuddhiprakaraṇānām
Locativenakṣatraśuddhiprakaraṇe nakṣatraśuddhiprakaraṇayoḥ nakṣatraśuddhiprakaraṇeṣu

Compound nakṣatraśuddhiprakaraṇa -

Adverb -nakṣatraśuddhiprakaraṇam -nakṣatraśuddhiprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria