Declension table of ?nakṣatraśānti

Deva

FeminineSingularDualPlural
Nominativenakṣatraśāntiḥ nakṣatraśāntī nakṣatraśāntayaḥ
Vocativenakṣatraśānte nakṣatraśāntī nakṣatraśāntayaḥ
Accusativenakṣatraśāntim nakṣatraśāntī nakṣatraśāntīḥ
Instrumentalnakṣatraśāntyā nakṣatraśāntibhyām nakṣatraśāntibhiḥ
Dativenakṣatraśāntyai nakṣatraśāntaye nakṣatraśāntibhyām nakṣatraśāntibhyaḥ
Ablativenakṣatraśāntyāḥ nakṣatraśānteḥ nakṣatraśāntibhyām nakṣatraśāntibhyaḥ
Genitivenakṣatraśāntyāḥ nakṣatraśānteḥ nakṣatraśāntyoḥ nakṣatraśāntīnām
Locativenakṣatraśāntyām nakṣatraśāntau nakṣatraśāntyoḥ nakṣatraśāntiṣu

Compound nakṣatraśānti -

Adverb -nakṣatraśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria